घालिन लोटांगण वंदीन चरण
डोळ्यांनी पाहीन रूप तुझे
प्रेमे आलिंगीन आनंदे पूजिन
भावें ओवाळीन म्हणे नामा
त्वमेव माता च पिता त्वमेव
त्वमेव बंधु सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव
कायेन वाचा मनसेंद्रियैर्वा
बुध्दयात्मना वा प्रकृतिस्वभावात्
करोमि यज्ञत् सकलं परस्मै
नारायणायेति समर्पयामि
अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम्
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे
हरे राम हरे राम राम राम हरे हरे
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे
हरे राम हरे राम राम राम हरे हरे
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे
Last Updated on अगस्त 15, 2024 by Hinditerminal.com